________________
टेति २ सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्थे वीसत्थे सुहासणवरगए एवं व०-संदिसंतु णं देवाणु ! किमागमणपओयणं ?, तते णं ते अम्भितरहाणिज्जा पुरिसा कलायमूसिय एवं व०-अम्हे णं देवाणु! तव धूयं भद्दाए अत्तयं पोटिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणु० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं पोहिला दारिया तेयलिपुत्तस्स, ता भण देवाणु! किं दलामो सुकं , तते णं कलाए मूसियारदारए ते अभितरवाणिज्जे पुरिसे एवं वदासी-एस चेव णं दे ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असण ४ पुप्फवस्थ जाव मल्लालंकारेणं सकारेइ स०२ पडिविसज्जेइ, तए णं कलायस्सवि मूसि० गिहाओ पडिनि० २. जेणेव तेयलिपुत्ते अ० तेणेव उवा० २ तेयलिपु० एयमढं निवेयंति, तते णं कलादे मूसिपदारए अन्नया कयाइंसोहणंसि तिहिनक्खत्तमुहत्तंसि पोहिलंदारियंण्हायं सवालंकारभूसियं सीयं दुरूहहरसा मित्तणाइसंपरिवुडे सातो गिहातो पडिनिक्खमति २ सविडीए तेयलीपुरं मझमझेणं जेणेव तेतलिस्स गिहे तेणेव उवा०२ पोटिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोटिलं दारियं भारियत्ताए उवणीयं पासति २ पोहिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहिं कलसेहिं अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोटिलाए भारियाए मित्तणाति जाव
Main Education
For Personal & Private Use Only
msainelibrary.org