SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. १४तेतलि. पुत्रज्ञाता० | कनकध्व ज जन्मादिसू.९७ ॥१८५॥ परिजणं विपुलेणं असणपाणखातिमसातिमेणं पुप्फ जाव पडिविसज्जेति, तते णं से तेतलिपुत्ते पोट्टि- लाए भारियाए अणुरत्ते अविरत्ते उरालाई जाव विहरति(सूत्रं९६)तते णं से कणगरहे राया रज्जे य रहे य बले य वाहणे य कोसे य कोडागारे य अंतेउरे यमुच्छिते ४ जाते२ पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्टए छिंदति एवं पायंगुलियाओ पायंगुटुंएवि कन्नसकुलीएवि नासापुडाई फालेति अंगमंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुत्वरत्ताव अयमेयारूवे अन्भत्थिए समुप्पज्जित्था ४-एवं खलु कणगरहे राया रजे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्ट एवं संपेहेति २ तेयलिपुत्तं अमचं सद्दावेति २ एवं व०-एवं खलु देवा! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु! दारगं पयायामि तते णं तुम कणगरहस्स रहस्सियं चेव अणुपुत्वेणं सारक्खमाणे संगोवेमाणे संवढेहि, तते णं से दारए उम्मुकबालभावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमझु पडिसुणेति २ पडिगए, तते णं पउमावतीय देवीए पोहिलाय अमच्चीए सयमेव गन्भं गेण्हति सयमेव परिवहति, तते णं सा पउमावती नवण्हं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणि च णं पउमावती दारयं पयाया तं रयणिं च णं पोहिलावि अमची नवण्हं मासाणं विणिहायमा ॥१८५॥ dain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy