________________
वन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मधाई सद्दावेति २एवं व०-गच्छह णं तुमे अम्मो! तेयलिगिहे तेयलिपु० रहस्सिययं चेव सद्दावेह, तते णं सा अम्मधाई तहत्ति पडिसुणेति २ अंतेउरस्स अवद्दारेणं निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा० २ करयल जाव एवं वदासी-एवं खलु देवा! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमढे सोचा हट्ट २ अम्मधातीए सर्द्धि सातो गिहाओ णिग्गच्छति २ अंतेउरस्स अवहारेणं रहस्सियं चेव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल. एवं व०-संदिसंतु णं देवाणुप्पिया! जं मए काय ?, तते णं पउमावती तेयलीपुत्तं एवं व०-एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवा! दारगं पयाया तं तुम णं देवाणु तं दारगं गेण्हाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकट्ठ तेयलिपुत्तं दलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोहिला भारिया तेणेव उवा० २पोहिलं एवं व०-एवं खलु देवाणु कणगरहे राया रजे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवा ! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुवेणं सारक्खाहि य संगोवेहि य संवड्डेहि य तते णं एस दारए उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ठ पोहिलाए पासे णिक्खिवति पोहिलाओ पासाओ तं विणिहायमावन्नियं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org