SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१८६॥ Jain Education International दारियं गेहति २ उत्तरिज्जेणं पिहेति २ अंतेउरस्स अवहारेणं अणुपविसति २ जेणेव परमावती देवी तेणेव उवा० २ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते । तते णं तीसे परमावतीए अंगपडियारियाओ पउमावई देविं विणिहायमावन्नियं च दारियं पयायं पासंति२ त्ता जेणेव कणगरहे राया तेणेव० २ ता करयल० एवं व० - एवं खलु सामी ! पउमावती देवी महल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिचाई० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सहावेति २ एवं व० - खिप्पामेव चारगसो ० जव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते (सूत्रं ९७) तते णं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा ?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुवरन्त० इमेयारूवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस पुत्रिं इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोहिलं ओहयमणसंकप्पं जाव झियायमाणं पासति २ एवं व-माणं तुमं दे० ! ओहयमणसं० तुमं णं मम महाणसंसि विपुलं असण ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि, तते णं सा पोहिला For Personal & Private Use Only | १४ तेतलि - पुत्रज्ञाता० पोट्टिलाप्रव्रज्यादेव त्वावास्या दि सू. ९८ ॥१८६॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy