________________
तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ट तेयलिपुत्तस्स एयमह पडिसुणेति २ कल्लाकल्लं महाणसंसि विपुलं असण ४ जाव द्वावेमाणी विहरति (सूत्रं९८) तेणं कालेणं२ सुव्वयाओ नाम अजाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुवाणुपुचि जेणामेव तेयलिपुरे नयरे तेणेव उवा० २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुब्बयाणं अजाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओतेतलिस्स गिहं अणुपविट्ठाओ, तते णं सा पोटिला ताओ अजाओएजमाणीओपासति २ हट्ठ० आसणाओ अन्भुट्ठति २वंदति नमंसति २ विपुलं असण ४ पडिलाभेति २एवं व०-एवं खलु अहं अजाओ! तेयलिपुत्तस्स पुश्विं इट्टा ५ आसी इयाणि अणिठ्ठा ५ जाव दंसणं वा परिभोगं वा०, तंतुम्भेणं अजातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहार्ति अणुपविसह तं अस्थि याई भे अजाओ! केइ कहंचि चुन्नजोए वा मंतजोगे वा कम्मणजोए वाहियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ० मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलडपुवे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अज्जाओ पोहिलाए एवं वुत्ताओसमाणीओदोवि कन्ने ठाइंति२पोटिलं एवं वदासी-अम्हे णं देवा! समणीओ निग्गंधीओ जाव गुत्तबंभचारिणीओ नो खल्लु कप्पइ अम्हं एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए
dan Education International
For Personal & Private Use Only
www.jainelibrary.org