SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. वाआयरित्तए वा?, अम्हे णं तव देवा! विचित्तं केवलिपन्नत्तं धम्म पडिकहिजामो, तते णं सा पोहिला ताओ अजाओ एवं व-इच्छामि णं अजाओ! तुम्ह अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तते णंताओ अजाओ पोटिलाए विचित्तं धम्म परिकहेंति, तलेणं सा पोहिला धम्मं सोचा निसम्म हह एवं व०सद्दहामि णं अजाओ! निग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, इच्छामि णं अहं तुम्भं अंतिए पंचाणुवयाई जाव धम्म पडिवजित्तए, अहासुह, तए णं सा पोहिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवजइ ताओ अजाओ वंदति-नमंसति २ पडिविसजेति, तए णं सा पोटिला समणोवासिया जाया जाव पडिलाभेमाणी विहरइ (सूत्रं ९९) १४तेतलिज्ञाता०पोट्टिलायाः श्रमणोपा| सिकात्वं ॥१८७॥ सर्व सुगम, नवरं 'कलाए'त्ति कलादो नाम्ना मृषिकारदारक इति पितृव्यपदेशेनेति, 'अभितरठाणिजे'त्ति आभ्य-| न्तरानाप्तानित्यथे।, "वियंगेहति व्यङ्गन्यति विगतकर्णनाशाहस्ताद्यान करोतीत्यर्थः. 'वितेति'त्ति विकृतन्तति छिनत्तीत्यर्थः। 'संरक्खमाणीयत्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खाभायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तद-18 साकं भिक्षोरिव निर्वाहकारणमित्यर्थः, 'पढमाए पोरुसीएसज्झायमित्यादौ यावत्करणादिदं द्रष्टव्यं-'बीयाए पोरिसीए झाणं झियायइ तईयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमजइ भायणाणि || उग्गाहेइ २ जेणेव सुवयाओ अज्जाओ तेणेव उवागच्छन्ति२ सुवयाओ अज्जाओ चंदन्ति नमसन्तिरएवं चयासी-इच्छामो णं तुम्भेहिं| ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy