SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ अब्भणुनाए तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियाए अडितए, अहासुहं देवाणुप्पिया! मा पिडिबंध, तए णं ताओ अजयाओ सुवयाहिं अजाहिं अब्भणुण्णायाओ समाणीओ सुब्बयाणं अजाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति-अतुरियमचवलमसंभताए गतीए जुमंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति गृहेषु समुदान-भिक्षा गृहसमुदानं तसै गृहसमुदानाय भिक्षाचयो-मिक्षानिमित्तं विचरणं अटन्त्यः-कुर्वाणाः, 'अस्थि याई भेति आईति-देशभाषायां भेत्ति-भवतीनां, 'चुपणजोए'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी; 'कम्मणजोए'त्ति कुष्ठादिरोगहेतुः, 'कम्माजोए'त्ति काम्ययोगः कमनीयताहेतुः, "हियडावणे'त्ति हृदयोड्डापनं चित्ताकर्षणहेतु: 'काउड्डावणेत्ति कार्याकर्षणहेतुः 'आभिओगिए'त्तिः पराभिभवनहेतुः 'वसीकरणे'त्ति वश्यताहेतुः 'कोज्यकम्मे त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मेति मत्राभिसंस्कृतभूतिदानं । तते णं तीसे पोहिलाए अन्नया कयाइ पुत्वरत्तावरत्तकालस० कुटुंबजागरियं० अयमेयारूवे अन्भत्थिते. एवं खलु अहं तेतलि. पुत्विं इट्ठा ५ आसि इयाणि अणिट्ठा५ जाव परिभोगं वातं सेयं खलु मम सुब्बयाणं अजाणं अंतिए पञ्चतित्तए, एवं संपेहेतिरकल्लं पाउजेणेव तेतलिपुत्ते तेणेव उवा० २ करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुब्बयाणं अजाणं अंतिए धम्मे णिसंतेजाव अब्भणुनाया पचहत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व०-एवं खलु तुमं देवाणुप्पिए! मुंडा पवइया समाणी कालमासे कालं किच्चा NJAPEमसार Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy