________________
ज्ञाताधर्मकथाङ्गम्.
१४तेतलिज्ञाता०पोटिलाया दीक्षादि सू. १००
॥१८८॥
अन्नतरेसु देवलोएसु देवत्ताए उववन्जिहिसितं जति णं तुमं देवा! ममं ताओ देवलोयाओ आगम्म केवलिपन्नत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण विसज्जेमि, तते णं सा पोहिला तेयलिपुत्तस्स एयमढे पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असण ४ उवक्खडावेति २ मित्तणातिजावआमंतेइ २ जाव सम्माणेइ २ पोटिलं पहायं जाव पुरिससहस्सवाहणीयं सिअं दुरूहित्ता मित्तणाति जाव परिवुडे सबिडिए जाव रवेणं तेतलीपुत्तस्स मज्झंमज्झेणं जेणेव सुब्बयाणं उवस्सए तेणेव उवा०२सीयाओ पच्चोरुहति २ पोहिलं पुरतो कट्टु जेणेव सुव्वया अजा तेणेव उवागच्छतिर वंदति नमंसतिर एवं व०-एवं खलु देवा! मम पोहिला भारिया इट्ठा ५ एस णं संसारभविग्गा जाव पचतित्तए पडिच्छंतु णं देवा! सिस्सिणिभिक्खं दलयामि, अहासुहं मा०प०,तते णं सा पोहिला सुब्वयाहिं अजाहिं एवं वुत्ता समाणा हट्ट उत्तरपुर सयमेव आभरणमल्लालंकारं ओमुयति २सयमेव पंचमुट्टियं लोयं करेइरजेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइश्वंदति नमंसति२एवं व०-आलित्तेणं भंते! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहणि वासाणि सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ताइं अण. आलोइयपडि०समाहिं पत्ता कालमासे कालं किचा अन्नतरेसु देवलोएसु देवदत्ताए उववन्ना (सूत्रं १००)तते णं से कणगरहेराया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं राईसर जाव णीहरणं करेंति २ अन्नमन्नं एवं व०-एवं खलु देवाणु ! कणगरहे राया रजे य जाव
॥१८८॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org