________________
पुत्ते वियंगित्था, अम्हे णं देवा ! रायाहीणा रायाहिट्ठिया रायाहीणकजा अयं च णं तेतली अमचे कणगरहस्स रन्नो सवट्ठाणेसु सबभूमियासु लद्धपचए दिनवियारे सवकज्जवद्यावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमचं कुमारं जातित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवा०२ तेयलिपुत्तं एवं व०-एवं खलु देवाणु कणगरहे राया रज्जे य रहे य जाव वियंगेइ, अम्हे य णं देवाणुरायाहीणा जाव रायाहीणकज्जा, तुमं च णं देवा! कणगरहस्स रन्नो सबढाणेसु जाव रज्जधुराचिंतए, तं जइ णं देवाणु० ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तण्णं तुमं अम्हं दलाहि, जा णं अम्हे महया २ रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतमढे पडिसुणेति २ कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेइ २त्ता तेसिं ईसर जाव उवणेति २ एवं व०-एस णं देवा! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहसिययं संवड्डिए, एयं णं तुम्भे महया २ रायाभिसेएणं अभिसिंचह, सवं च तेसिं उहाणपरियावणियं परिकहेइ । तते णं ते ईसर० कणगज्झयं कुमारं महया २ अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रजं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति २ एवं व०-एस णं पुत्ता ! तव रज्जे जाव अंतेउरे य. तुमं च तेतलिपुत्तस्स पहावेणं, तं तुम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org