SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ १८९॥ णं तेतलिपुत्तं अमचं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वचतं पडिसंसाहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवडेहि, तते णं से कणगज्झए पउमावतीए तहत्ति पडि० जाव भोगं च से वह्नेति (सूत्रं १०१ ) 'रायाहीणा' इत्यादि, राजाधीनाः राज्ञो दूरेऽपि वर्त्तमाना राजवशवर्त्तिन इत्यर्थः, राजाधिष्ठितास्तेन स्वयमध्यासिताः, राजाधीनानि - राजाय तानि कार्याणि येषां ते वयं राजाधीन कार्या', 'सवं च से उाणपरियावणियं ति सर्व च: सेन्तस्य उत्थानं च उत्पत्ति परियापनिका च - कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति) 'वयंतं पछिसंसाहेहिति विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय- अनुव्रज, अथवा वदन्शं प्रति संश्लाघय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थः, भोगं-वर्त्तनं । तसे पहिले देवे तेतलिपु अभिक्खणं २ केवलिपन्नसें धम्मे संबोहेति, नो चेव णं से तेललिपुते संबुज्झति, तत्ते णं तस्स पोहिलदेवस्स इमेयारूवे अम्भस्थिते ५ एवं खलु कणगज्झए: राधा तेवलिपुत्तंआढाति जाव भोगं च संवट्टेति तत्ते णं से तेतली अभिक्रखनं. २ संबोनिमावि धमेनो संघुज्ञति, तं यं खयं तेन लिपु सातो विष्परिणामेत्तएतिक एवं संपेहेति २. कणगन्यं तेन लिपुतातोविपरिणामे । ततेणं तेतलिपुलेकलं पहाते जाव पायच्छित्ते आसलंधर बहूहिं पुरिवेहिं संपरिछे सातो गिहातों निम्नच्छति २ जेणेव कणगज्झए सथा तेणेव पहारेश्थ गमणाए, तो णं ह Jain Education International For Personal & Private Use Only १४ तेतलि ज्ञाता०कनकध्वज स्य नृपत्वं सू. १०१ ॥ १८९॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy