________________
पुतं अमचं जें जहा बहके राईसरतलवर जाक्पभियओ पासंतितेतहेक आसक्ति परिजाणंति-मुडेति २ अंजलिपरिग्गहं करेंति इटाहि कंताहिं जाव वग्गूर्हि आलवेमाणा-य संलवेमाणा कपुरतोय पित्तो पासतोय मग्मतो यसमणुगच्छंति, तसेणं से तेतलिपुत्ते जेणेव कणणज्झए तेणेव उवागच्छति, तसेणं कणगज्झए तेतलिपुत्तं एबमाणं पासतिरनो आढाति नो परियाणाति नो अब्भुहतिः अणाढायमाणे ३ परम्मुढे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयस्स-रन्नो अंजलि करेइ, तते णं से कणगज्झए राया अणामयमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगल्झयं विप्परिणयं जाणित्ता भीते जाक संजातभए एवं व०-रुढे णं ममं कणगज्झए राया हीणे णं मम कणगल्झए रापा अचज्झाए णंकणगज्झए, तं ण नजइ णं मम केणइ कुमारेण मारेहितित्तिकट्ट भीते तत्थे य जाव सणियं २ पच्चोसकेति २ तमेव आसखंधं दुरूहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अमुट्ठतिनो अंजलि. इहाहि जाव णो संलचंति नों पुरओ य पिट्ठओ य पासओ य (मग्गतोय) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जावि य से तस्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइल्लएति वा सावि य शं नो आढाइ २, जाविय से अभितरिया परिसा भवति, तंजहापियाइ वा माताति वा जाव सुण्हाति वा साविय गंवा नो आजक तते-पं से तेतलिपुत्सेजेणेव वास
Jain Education International
For Personal & Private Use Only
INHainelibrary.org