________________
ज्ञाताधर्म
कथाङ्गम्.
१४तेतलिज्ञाता०तेतलिबोधः सू. १०२
॥१९॥
घरे जेणेव सए सयणिज्जे तेणेव उवागच्छति २सयणिज्जंसि णिसीयति २एवं व०-एवं स्खल असणातो गिहातो निग्गच्छामि तं चेव जाव अभितरिया परिसा नो आढाति नो परियाणाति नो अब्भटेनितं सेयं खल मम अप्पाणं जीवियातो ववरोवित्तएत्तिकट्ट एवं संपेहेति २तालउडं विसं आसगंसि पक्खिवति से य विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधे ओहरति, तत्थवि य से धारा ओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २रुक्खं दुरूहति २ पासं रुक्खे बंधतिरअप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, ततेणं से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति २ अत्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलि० सुकंसि तणकूडंसि अगणिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि य से अगणिकाए विज्झाए, तते णं से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति ? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति !, एवं अत्थेणं दारेणं दासेहिं परिजणेणं, एवं खलु तेयलिपुत्ते णं अ० कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मेयं सद्दहिस्सति?, तेतलिपुत्ते नीलुप्पल जाव खंधंसिओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति?,तेतलिपुत्तस्स पासगं गीवाए बंधेत्ता
॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org