________________
जाव रजू छिन्ना को मेदं सद्दहिस्सति ?, तेतलिपुत्ते महासिलयं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के तत्थविय णं थाहे जाए को मेयं सद्दहिस्सति?, तेतलिपुत्तेसुकंसि तणकूडे अग्गी विज्झाए को मेदं सद्दहिस्सति?, ओहतमणसंकप्पे जाव झियाइ । तते णं से पोहिले देवे पोहिलारूवं विउवति २ तेतलिपुत्तस्स अदूरसामंते ठिचा एवं व०-हं भो! तेतलिपुत्ता! पुरतो पवाए पिट्टओ हथिभयं दुहओ अचक्खुफासे मज्झे सराणि वरिसयंति गामे पलित्तेरन्ने झियाति रन्ने पलित्ते गामे झियाति आउसो! तेतलिपुत्ता! कओ वयामो?, तते णं से तेतलिपुत्ते पोटिलं एवं वयासी-भीयस्स खलु भो! पवजा सरणं उकंद्वियस्स सद्देसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं माइयरस रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवहणं किच्चं परं अभिओजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति, तते णं से पोहिले देवे तेयलिपुत्तं अमचं एवं व०-सुटू णं तुमं तेतलिपुत्ता! एयमढे आयाणिहित्तिकट्ट दोचंपि एवं वयइ २ जामेव दिसं पाउन्भूए तामेव दिसिं पडिगए(सूत्रं१०२)तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने,तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अन्भत्थिते ५ समु०-एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महाप उमे नामं राया होत्था,तते णं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुवातिव्बहूणि वासाणि सामन्नपरियाए मासियाए संलेहणाए महामुक्के कप्पे देवे, तते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org