________________
ज्ञाताधर्मकथाङ्गम.
१४तेतलि
॥१९॥
णं अहंताओ देवलोयाओ आउक्खएणं इहेच तेयलिपुरे तेयलिस्स अमचस्स भक्षए भास्थिाएवारमत्ताए पञ्चायाते,तं सेयं खलु मम पुत्वदिहाइं महत्वयाई संयमेव उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिरसयमेव महवयाई आरुहेति २ जेणेव पमयवणे उजाणे तेणेव उवा०२ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुर्चितेमाणस्स पुचाहीयाति सामाइयमातियाइं चोदसपुवाई सयमेच अभिसमन्नामयाई, तते णं तस्स लेयलिपुत्तस्स अणगारस सुभेणं परिणामेणं जाक तयावाणिज्जाणं कम्माणं स्वओक्समे कम्मरयधिकरणकर अपुवकरणं पविठ्ठस्स केषलवरणाणदंसजे समुप्पन्ने (सूकं१०३) तए णं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवहिं देवीहि य देवदुंदुभीओ समाहयाओ दसवन्ने कुसुमे निवाइए, दिवे गीयगंधवमिनाए कए याचि होत्था, तते णं से कणणज्झतः सया इमीसे कहाए लडे एवं ब०-एक खलु तेतलिं मए अवज्झा मुंडे भविता पवलितेतं मच्छामि तेयालिपुत्तं अणमारं वदामि नमसामि २ एयमट्ट विणरणं मुज्जो खानेमिः, एवं संपतिः २ हार चारसंगिणीए- सेणाम जेणेच पम्पवणे उजाणे जेणेव तेतलिपुत्ते अणगारे तेणेक उचागच्छति २ तेतलिपुतं अबगारं वदति नमंसक्ति २ एक मटुं च विणएणं भुजो २ खामेइ पचासन्ने जाच पज्जुचाल, कोण से तेवलिपुत्ते अणगारे कपन ज्झयस्स रन्नो तीसे या महा धर्म परिकहेइ, तते णं से कागजारू सया ललिपुत्रास केवलिस्क अंतिए धम्म सोचा णिसम्म पंचागुवइयं सत्तसिक्खावइयं सावगधम्म पडियजा २ सममोबासए जाते
ज्ञाता०तेतलेजोतिस्मृतेःसर्वपूर्वज्ञानं सू. १०३ सकेवलो मोक्षः सू. १०४
१९॥
emaan
in Education International
For Personal & Private Use Only
www.janelibrary.org