SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ जाव अहिगयजीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव. सिद्धे। एक मजबू। भगवया समणेणं महावीरेणं चोदसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि (सूत्रं १०४) उदसम अज्झयणं समतं ॥ १४ ॥ 'रुडे ण'मित्यादौ हीनोऽयं मम श्रीस्येति गम्यते, अपध्यातो-दुष्टचिन्तावान् ममेति-ममोपरि कनकध्वजः, पाठान्तरेण दुातोऽहं-दुष्टचिन्ताविषयीकृतोऽहं कनध्वजेन राज्ञा, तत्-क्यान्न ज्ञायते केनापि कुमारण-विरूपमारणप्रकारेण मारयिष्यतीति 'खंधंसि उवहरई इति स्कन्धे उपहरति विनाशयतीति 'धास ओपल्ल'त्ति अपदीर्णा अण्ठीभूतेत्यर्थः, 'अत्याह'ति अस्त| निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताधं स्ताघो वा-प्रतिष्ठानं तदभावादस्ताचं, असार यस्य करणं नास्ति'पुरुषः परिमाणं यस्य तत्पौरुषेयं तनिषेधादपौरुषेयं ततः पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतवात् , अतस्तत्र, 'सद्धेय मित्यादि, श्रद्धेयं श्रमणा वदन्ति आत्मपरलोकपुण्यपापादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाकाधितखेन श्रद्धानमोचरसाद , अहं पुनरेकोश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थ राजसम्मतस्य च अपुत्रादित्वमराजसम्मतलं च विषखङ्गपाशकजलामिभिरहिंस्यवं । चात्मनः प्रतिपादयतो मम युक्तिवाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतस्त्रभावना, 'तए 'मित्यादि, हंभो! इत्यामन्त्रणे, पुरत:-अग्रतः, प्रपातो-गः पृष्ठतो हस्तिभयं 'दुहओत्ति उभयतः अचक्षुःस्पर्श:-अन्धकारं मध्ये-मध्यभागे यत्रं वयमासहे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्त्तते इत्यर्थः, तथा ग्रामः प्रदीप्तोऽमिना ज्वलति, अरण्यं तु ध्मायतेऽ|नुपशान्तदाहं वर्त्तते, अथवा ध्यायतीव ध्यायति, अग्नेरविध्यानेन जागर्तीवेत्यर्थः,अथवा अरण्यं प्रदीप्तं ग्रामो ध्मायते न विध्यायति, Jan Education Interaoral For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy