________________
ज्ञाताधर्मकथाङ्गम्.
॥७९॥
२ संघाटज्ञाते धन्यपन्थकविजयाधि सू. ३३३४-३५
डितउढे उद्घयपइन्नलंयंतमुद्धए भमरराहुवन्ने निरणुकोसे निरणुतावे दारुणे पइभए निसंसतिए निरनुको अहिच एगंतदिहिए खुरेव एगंतधाराए गिद्धेव आमिसत्तल्लिच्छे अग्गिमिव सवभक्खे जलमिव सवगाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्टसीलायारचरित्ते जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयगतित्थभेयलहुहत्थसंपउत्ते परस्स दवहरणंमि निचं अणुबद्धे तिववेरे रायगिहस्स नगरस्स बहणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणिय छिंडिओय खंडीओय नगरनिद्धमणाणि य संघट्टणाणि य निवणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारहाणाणि य तकरहाणाणि य तक्रधराणि यसिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागघराणिय भूपधराणि य जक्खदेउलाणि व सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्नमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य चिहुरेसु य वसणेसु य अन्भुदएसु य उस्सवेसु य पसर्वसु य तिहीसु य छणेसु य जन्नेसु य पक्वणीसु य मत्सपमस्तस्स य वक्वित्सस्स य वाउलस्स य सुहितस्स व दुक्खियस्स विदेसत्थस्स य विप्पवसिषस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे मके समाणे एवं वनं विहरति, बहियावि य णं रायगिहस्स मगरस्स आरामेसु य इजाणेसु श वावियीक्खरणीदीहिवागुंजालियासरेसु प सरपंतिमु य सरसरपंतियासु प जिष्णुज्जासुय भग्नचरमस
See
॥७९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org