________________
OROSSSSSORSerone
श्रिया-वनलक्ष्म्या अतीव २ उपशोभमानस्तिष्ठति 'कुसेहि यत्ति दभैः कचित् 'कूविएहि यत्ति पाठः तत्र कूपिकाभिः लिङ्गव्यत्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण 'खत्तएहिति खातैर्गतरित्यर्थः, अथवा 'कूविएहि ति चोरगवेषकैः 'खत्तएहि ति खातकैः क्षेत्रस्येति गम्यते चौररित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछन्नो-व्याप्तः परिच्छन्नः-समन्तात् अन्तः-मध्ये शुषिरः सावकाशवात् बहिगंभीरो दृष्टेरप्रक्रमणात् ।
तत्थ णं रायगिहे नगरे धपणे नामं सत्थवाहे अड्ढे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजातसवंगसुंदरंगी ससिसोमागारा कंता पियदंसणा सुरूवा करयलपरिमियतिवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। (सूत्रं ३३) तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सवंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धण्णे सत्थवाहे रायगिहे नयरे बहूणं नगरनिगमसेडिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कज्जेसु य कुटुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्सवि य णं कुटुंबस्स बहुसु य कज्जेसु जाव चक्खुभूते यावि होत्था ( सूत्रं ३४)तत्थ णंरायगिहे नगरे विजए नामं तकरे होत्था, पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिए असंपु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org