________________
मालुयाकच्छएसु य सुसाणएसु व गिरिकंदरलेणउचट्ठाणेमु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति (सूत्रं ३५)
'अड्डे दिसे' इह यावत्करणादिदं द्रष्टव्यं “विच्छिण्णविउलभवणसयणासणजाणवाहणाइने बहुदासदासम्मीमहिसमवेलाप्पभूए बहुधणबहुजायरूवरचए आओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या खख मेघकुमारराजवर्णकवल भद्राव| कस्य तु धारिणीवर्णकवनवरं करयल'त्ति अनेन करयलपरिमियतिवलियमज्झा इति दृश्यं 'चंझत्ति अपत्यफलापेक्षया निष्फला 'अवियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या भवतीत्यत उच्यते-अवियाउरित्ति-अविजननशीला | अपत्यानामत एवाह-जानुकूर्पराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्य| मित्यर्थः, अथवा जानुकूर्पराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो यसा न पुत्रलक्षणः सा जानुकूपरमात्रा । 'दासचेडे ति दासस्य-भृतकविशेषस्य चेट:-कुमारकः दासचेटः अथवा दासश्चासौ चेटश्चेति दासचेटः । 'तक्करे'ति चौरः 'पापस्य' पापकर्मकारिणः चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि| रौद्राणि कम्माणि यस्य स तथा, 'आरुसिय'ति आरुष्टस्येव दीप्ते-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृतेबीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालाभौ तुच्छखाद्दशनदीर्घखाच ओष्ठौ यस्य स तथा उद्भूता-बायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, |'निरनुक्रोशो' निर्दयो 'निरनुप्तापः पथाचापरहितः अत एव 'दारुणो रौद्रः अत एव 'प्रतिभयो' भयजनक "नि संश
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org