________________
ज्ञाताधर्मकथाङ्गम्.
यिक' शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसेति नृन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो|| संघार वा-विगतश्लाघः, 'निरणुकंपत्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-ग्राह्यमेवेदं मयेत्येवमेवनिश्चया दृष्टिर्यस्य स तथा 'खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे धारा परोपतापप्रधानवृत्ति- न्यपन्थक लक्षणा यस्य स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृत्तिक एवेति भावः, 'जलमिव सवगाहित्ति यथा जलं सर्व स्ववि- विजयाधि षयापनमभ्यन्तरीकरोति तथाऽयमपि सर्व गृह्णातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योतिसंप्रयोगो
सू. ३३गायं तेन बहुल:-प्रचुरो यः स तथा, तत्र ऊर्द्ध कश्चनं मूल्याधारोपणार्थ उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः।
३४-३५ वचनं-प्रतारणं माया-परवश्चनबुद्धिः निकृतिः-बकवृत्त्या गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थ न्यूना-19 |धिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कश्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा || सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-"सो होई साइजोगो दवं जं छहिय अन्नदवेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" ति एकीयं व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः-वञ्चनप्रच्छादनार्थ कर्म साति:-अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव, चिरं-बहुकालं यावत नगरे नगरस्य वा विनष्टो-विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धृतॊ भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः आकार:-आकृति
१स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्त्वा । दोषगुणान् वचनेषु च अर्थविसंवादनं करोति ॥१॥
in Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org