________________
एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्तः-उत्पन्नः, 'मल्लेणं ति मालाभ्यो हितं माल्यं-कुसुमं जातावेकवचनं 'अत्थुयपच्चत्थुयंसित्ति आस्तृते-आच्छादिते प्रत्यवस्तृते पुनः पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्नाः-सुप्ताः, 'सिरिदामगंड'ति श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहः श्रीदामकाण्डं, अथवा गण्डो-दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, ISI श्रीदाम्नां गण्डः श्रीदामगण्डः, पाटलाद्याः पुष्पजातयः प्रसिद्धाः, नवरं मल्लिका-विचकिलः मरुबकः-पत्रजातिविशेषः | 'अणोज'त्ति अनवद्यो-निर्दोषः कुब्जकः-शतपत्रिकाविशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गंधद्धणि मुयंतंति महता प्रकारेण गंधध्राणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुश्चत् आजिघ्रन्त्यःउत्सिडन्त्यः, 'कुंभग्गसो य'त्ति कुम्भपरिमाणत: 'भारग्गसो यत्ति भारपरिमाणतः, 'आरोग्गारोग्गंति अनाबाधा माता अनाबाधं तीर्थकरम् । तेणं कालेणं २ अहोलोगवत्थवाओ अह दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सवं नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएबो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिजसिडोहले विणीते तं होउणं णामेणं मल्ली, जहा महाबले नाम जाव परिवड्डिया -सावद्धती भगवती दियलोयचुता अणोवमसिरीया।दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं॥१॥असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुप्पलगंधनीसासा ॥२॥” (सूत्रं ६६)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org