________________
ज्ञाताधर्म
कथाङ्गम्.
॥१२६॥
तए णं सा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव स्वेण जोवणेण य लावन्नेण य अतीव २ मल्लीज्ञासक्किट्ठा उकिट्ठसरीरा जाया यावि होत्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपु- ते जन्ममलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली होत्सवः कोडंबि० तुन्भे णं देवा० असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटुं, तस्स णं
सू. ६६ मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तेसि णं गम्भघरगाणं बहुमज्झदेसभाए जालघरयं
& स्वमूर्तिकरेह, तस्स णं जालघरयस्स बहमझदेसभाए मणिपेढियं करेह रजाव पचप्पिणंति, तते णंमल्ली मणिपे
कारणं सू. ढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिवयं सरिसलावन्नजोवणगुणोववेयं कणगमई मत्थयच्छिडूं
६७ पउमुप्पलप्पिहाणं पडिम करेति २ जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउन्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्टतराए अमणामतरए (सूत्रं ६७) 'अहोलोयवत्थवाओ'त्ति गजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः, इह चावसरे यदभिधेयं । ॥१२६॥ तन्महतो ग्रन्थस्य विषय इतिकृत्वा स पार्थमतिदेशमाह-'जहा जंबुद्दीवपन्नत्तीए जम्मणं सवंति यथा जम्बूद्वीपप्रज्ञस्यां। सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तन्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्या कुम्भस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org