SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥१२६॥ तए णं सा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव स्वेण जोवणेण य लावन्नेण य अतीव २ मल्लीज्ञासक्किट्ठा उकिट्ठसरीरा जाया यावि होत्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपु- ते जन्ममलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली होत्सवः कोडंबि० तुन्भे णं देवा० असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटुं, तस्स णं सू. ६६ मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तेसि णं गम्भघरगाणं बहुमज्झदेसभाए जालघरयं & स्वमूर्तिकरेह, तस्स णं जालघरयस्स बहमझदेसभाए मणिपेढियं करेह रजाव पचप्पिणंति, तते णंमल्ली मणिपे कारणं सू. ढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिवयं सरिसलावन्नजोवणगुणोववेयं कणगमई मत्थयच्छिडूं ६७ पउमुप्पलप्पिहाणं पडिम करेति २ जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउन्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्टतराए अमणामतरए (सूत्रं ६७) 'अहोलोयवत्थवाओ'त्ति गजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः, इह चावसरे यदभिधेयं । ॥१२६॥ तन्महतो ग्रन्थस्य विषय इतिकृत्वा स पार्थमतिदेशमाह-'जहा जंबुद्दीवपन्नत्तीए जम्मणं सवंति यथा जम्बूद्वीपप्रज्ञस्यां। सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तन्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्या कुम्भस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy