________________
ज्ञाताधर्मकथाङ्गम्.
|णिया घोरुइणिया य॥९॥लासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पक्कणि बहणि मुरंढी सबरीओ पारसीओ य
१उत्क्षिप्त॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ । सकरोडियाधरीउ खीराती पंच धावीओ ॥११॥अटुंगमदियाओ उम्म
ज्ञाते श्रीदिगविगमंडियाओ य । वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२॥ उच्छाविया उ तह नाडइल्ल कोडुंबिणी महाणसिणी ।
वीरसमभंडारि अज्जधारि पुप्फधरी पाणीयधरी य॥१३॥वलकारिय सेज्जाकारियाओं अभंतरी उबाहिरिया। पडिहारी मालारी पेसणकारीउ
वसरणं अट्ठ॥१४॥" अत्र चायं पाठक्रमः, स्वरूपं च-'अट्ट मउडे मउडपवरे अट्ट कुंडले कुंडलजोयप्पवरे, एवमौचित्येनाध्येयं, हारार्द्धहारौ| अष्टादशनवसरिको एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि-कलाचिकाभ| रणानि योगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकं वटक-त्रिसरीमयं पट्ट-पट्टसूत्रमयं दुकूलं-दुकूलाभिधानवृक्षनिष्पन्न वल्कं-वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये बाहुः-नंद-वृत्तं | लोहासनं भद्र-शरासनं, मृढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, "अट्ट तले तलप्पवरे सवरयणामए नियगवरभवणकेऊ"| वे च तालवृक्षाः संभाव्यन्ते, ध्वजाः-केतवो 'वए'ति गोकुलानि दशसाहसिकेण गोव्रजेनेत्येवं दृश्यं 'नाडय'त्ति 'बत्तीसइबद्धेणं नाडगेण मिति दृश्य, द्वात्रिंशद्वर्द्ध-द्वात्रिंशत्पात्रबद्धमिति व्याख्यातार', 'आसे'त्ति 'आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमा,
॥४३॥ राणानि चतुरस्राणि वेदिकोपशोभितानि शिविकाः-कूटाकारणाच्छादिताः स्यन्दमानिकाः-पुरुषप्रमाणायामा जम्पानविशेषाः, |गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अपल्यानानि तान्यन्यविषयेषु थिल्लीओ
, 'आसे'त्ति 'आसे आमापत्ति 'बत्तीसइ
णे वेदिकोपशोभिनाजपि, यानानि-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org