________________
परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन्-विक्षिपन् सदृशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहगवयसां समानकालकृतावस्थाविशेषाणां सहकत्वचां-सदृशच्छवीनां सदृशैलावण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियौवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाध-MAT नानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदनं-प्रोजनकं तच्च मङ्गलानि च दध्य-11 क्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चामै प्रीतिदानं दत्ते स, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यं च-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः, | गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-"अट्ठहिरण्णसुवनय कोडीओ मउडकुंडला हारा । अट्टहार एकावली उ मुत्तावली अह ॥१॥ कणगावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपट्टजुगाई दुकूलजुगलाई अह(वग्ग)? ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होति अट्ठ । नंदा भद्दा य तला झय वय नाडाई आसेव ॥ ३॥ हत्थी जाणा जुग्गा उसीया तह संदमाणी गिल्लीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ ॥४॥ किंकरकंचुइ मयहर परिसधरे तिविह दीव थाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ भिसिय करोडियाओं पल्लंकर य पडिसिजा । हंसाईहिं विसिहा आसणभेया उ अहट ॥६॥ हंसे १ कुंचे २ गरुडे ३ ओणय ४ पणए ५ य दीह ६ भद्दे ७ य । पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे ॥७॥ तेल्ले कोहसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला सासव समुग्गे ॥८॥ खुज्जा चिलाइ वामणि वडभीओ बब्बरी उ बसियाओ । जोणिय पढवियाओ इंसि |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org