SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 'सई वत्ति सुखलक्षणफलबहुलता स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स रति-चित्तरमणं 'धिई वत्ति धृति चित्तखास्थ्यमिति, 'आसयाईति आस्पे-मुखे 'पिहिति'त्ति पिधन्तः-स्थगयन्तः 'आघयणं'ति वधस्थानं 'सूलाइयगं'ति शूलिकाभिन्न | 'कलुणाईति करुणाजनकखात् 'कट्ठाईति कष्ट-दुःखं तत्प्रभवलात् 'विस्सराईति विरूपशब्दस्वरूपखात् वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए'त्ति काकन्दीनगरी तद्भवः, 'ओयाए'त्ति उपायातः-उपागतः, 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे, 'उद्दिह'त्ति अमावास्या, 'आगयसमए ति आसन्नीभूतोऽवसरो यस्य स इत्यर्थः, प्राप्तस्तु साक्षादेव, हत्थाओ'त्ति हस्ताद् ग्रहणप्रवृत्तात् 'साहत्यिति वहस्तेन 'सिंगारेहिं ति शृङ्गाररसोपेतैः कामोत्कोचकैः करुणैस्तथैव उपसर्गः-उपद्रवैर्वचनचेष्टाविशेषरूपैः 'अवयक्खह' अपेक्षध्वं 'मए सद्धिं हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यावाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं स्यात् , तथा रतानि च असाक्षादिभिः ललितानि च इप्सितानि लीला वा 'कीलियाणि यति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विह तानि मोहितानि च-निधुवनानि, एतच्च वाक्यं काकाऽध्येयं, तत उपालम्भः प्रतीयते, 'तए णं सा रयणदीवे'त्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्ति करोति, तथाहि-'सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स नाऊण वह निमित्तं उवरि माइंदिदारगाण दोण्हंपि' इत्येकं 'दोसकलिया सलीलयं नाणाविहचुण्णवासमीसियं दिवं घाणमणनिव्वुइकरं सबोउयसुरहिकुसुमबुद्धिकरं पमुंचमाणी'इति द्वितीयं, एवमन्यान्यपि परिभावनीयानि पंद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्वेवम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy