________________
ज्ञाताधर्मकथाङ्गम्.
॥१६६॥
चंपानयरी दीसतित्तिकट्टजिणपालियं आपुच्छति २जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए (सूत्रं ८६) तते णं जिलपालिए चंपं अणुपविसति२ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावतिं निवेदेति, ततेणं जिणपालिए अम्मापियरो मित्तणाति जाव परियणेणं सद्धिं रोयमाणातिं बहईलोइयाई मयकिच्चाई करेति २कालेणं विगतसोया जाया, ततेणं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरो एवं वदासी-कहण्णं पुत्ता ! जिणरक्खिए कालगए, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसातणं च रयणदीवुत्तारं च रयणदीवदेवयागिहं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रग्रणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुद्दउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाई भुंजमाणे विहरति। (सूत्रं ८७) तेणं कालेणं २ समणे० समोसढे, धम्मं सोचा पवतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामेव समणाउसो! जाव माणुस्सए कामभोए णो पुणरवि आसाति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए । एवं खलु जंबू! समणेणं भगवया नवमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ८८)॥ नवमं अज्झयणं समत्तं ॥
९माक
न्दीज्ञाते Sभोगाकांक्षणोपनयः सू.८५
रत्नद्वीपदे8 वतापक्रा: |न्तिः सू. ८६ जिन| पालितस्वास्थ्यंसू. ८७श्रीवीरसमीपे दी क्षा सू.८८ ॥१६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org