SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ जाणिऊण सणियं २ उविहति नियगपिट्ठाहि विगयसत्थं, तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपिट्ठाहि उवयंतं दास! मओसित्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उड्डे उबिहति, अंबरतले ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेति २ तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगाति सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिट्ठा। (सूत्रं८४) एवामेव समणाउसो! जो अम्हं निग्गंथाण वा २ अंतिए पवतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियहिस्सति, जहा वा से जिणरक्खिए-'छलओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण भवियत्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसायरे घोरे । भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥२॥ (सूत्रं ८५) तते णं सा रयणद्दीवदेवया जेणेव जिणपालिए तेणेव उवा बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभि. विप्प० ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसं पडिगया, तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुई मज्झमज्झेणं वीतीवयति २ जेणेव चंपानयरी तेणेव उवागच्छति २ चंपाए नयरीए अग्गुजाणंसि जिणपालियं पट्ठातो ओयारेति २ एवं व०-एस णं देवा! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy