________________
ज्ञाताधर्मसा देवता जिनरक्षितस्य ज्ञाखा भावमिति शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 'दोसकलिय'
त्तिामाककथाङ्गम. द्वेषयुक्ता, 'सलीलयंति सलीलं यथा भवतीत्यर्थः, 'चुण्णवास'त्ति चूर्णलक्षणा वासाः चूर्णवासाः तैर्मिश्रा या सा तथा तां
तथा तान्दीज्ञाते दिव्यां घ्राणमनोनिवृत्तिकरी सर्वतुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुश्चन्ती । तथा नानामणिकनकर-जिनपालि॥१६७॥ नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च-क्षुद्रघण्टिका नुपूरौ च प्रतीती मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां तजिनर
यो रवस्तेन इति रूपकाध 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति दिशो विदिशश्च पूरयन्ती वचनमिदंक्षितवृत्तं वक्ष्यमाणं ब्रवीति सा देवता, सकलुस'त्ति सह कलुषेण पापेन वर्त्तते या सा तथेति तृतीयं । हे हो(हा)ल हे वसुल हे गोल एतानि स.८५४ च पदानि नानादेशापेक्षया पुरुषाद्यामत्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो(हा)ल इति दशवैकालिके होल इति दृश्यते, तथा नाथ!-योगक्षेमकरिन् ! दयित!-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकर्तः! रमण-भर्तः ! कान्त !-कम-18 नीय ! स्वामिक !-अधिपते ! निघृण!-निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुर
ताया ममाकाण्डे एव त्यागादित्यर्द्ध 'छिण्ण'त्ति स्त्यान ! कठिन मदीयात्यन्तानुकूलचरिताद्रवीकृतहृदयखात् निष्कृप ! मम | SI दुःखिताया अप्रतीकारात्, अकृतज्ञ! मदीयोपकारस्थानपेक्षणात् शिथिलभाव ! अकस्माद् मम मोचनात् निर्लज्ज ! प्रतिपन्नत्यागात् |
रूक्ष ! स्नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम ॥१६७॥ खीकरणत इत्यर्थः इति चतुर्थ, 'नहु' नैव युज्यसे-अर्हसि एककामनाथामवान्धवां तव चलनोपपातकारिकां-पादसेवाविधायिनीमुज्झितुमधन्यामिति, इह च समानार्थानेकशब्दोपादानेऽपि न पुनरुक्तदोपः सम्भ्रमाभिहितखात्, यदाह-"वक्ता हर्षभ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org