________________
| यादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाय॥१॥ इति अर्ध, हे गुणसंकर!-गुणसमुदायरूप! हं इति अकारलोपदर्शनादहमिति दृश्यं खया विहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । तथा 'इमस्स उत्ति अस्य पुनः अनेके ये झषा-मत्स्या मकरा-ग्राहाः विविधश्वापदाच-जलचरक्षुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं ||| | झषादीनां वा सदा-नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध, रत्नाकरस्य-समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव-भवतः पुरतः-अग्रतः तथा एहि निवर्त्तख 'जइसित्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं । 'तुन्झ यत्ति तव च विगतघनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमल-16 शशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा, शारदं-शरत्कालसम्भवं यन्नवं-प्रत्यग्रं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्र-18 बोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकरः-दलवृन्दं तत्सदृशे नितरां भात इति-निभे च नयने यत्र तत्तथा, पाठा-1 न्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव, वदनं-मुखं प्रतीति वाक्यशेषः, पिपासागतायाःमुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः-प्राप्तायाः कस्याः?-मे-मम श्रद्धा-अभिलाषः किं कर्तुं ?-प्रेक्षितुं-अवलो-15 कयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इत:-अस्यां दिशि मां नाथ जा इति-येन याव-15 दिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥ ७ ॥ एवं सप्रणयानि-सस्नेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि|| च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि-करुणोत्पादकखात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः-15 पृष्ठतः समन्वेति-समनुगच्छति पापहृदयेति ॥८॥ ततोऽसौ जिनरक्षितश्चलमना:-अभ्युपगमाचलितचेताः 'अवयक्खईत्ति
For Personal & Private Use Only
dain Education International
www.jainelibrary.org