________________
ज्ञाताधर्मकथाङ्गम्.
॥१६॥
सम्बन्धः, किंभूतः१-सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ?-रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेन च-पूर्वोक्तेन भूषण- ९ माकरवेण कर्णसुखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदन- न्दीज्ञाते करचरणनयनानां लावण्यं-स्पृहणीयसं तच्च रूपं च-शरीरसुन्दरखं च यौवनं च-तारुण्यं तेषां या श्री:-सम्पत् सा तथा तां
जिनपालि. |च दिव्यां-देवसम्बन्धिनी सरनिति सम्बन्धः, तथा सरभसानि-सहर्षाणि यान्युपगृहितानि-आलिङ्गितानि तानि तथा विब्बो
तजिनरयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च-नेत्रविकारलक्षणानि च तानि तथा, विहसितानि च-अर्द्धहसितादीनि सकटाक्षा:
| क्षितवृत्तं सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च-कामक्रीडायाः समुद्भवानि मलितानि च-पुरुषाभिलपणीययो
सू.८५-८८ पिदङ्गमर्दनानि च पाठान्तरेण मणितानि च-रतकूजितानि उपललितानि च-क्रीडितविशेषरूंपाणि पाठान्तरेण ललितानि-ईप्सितानि क्रीडितानि वा स्थितानि च-स्वभवनेषु उत्सङ्गासनादिपु वा अवस्थानानि गमनानि च-हंसगत्या चक्रमणानि प्रणयखेदितानि च-प्रणयरोषणानि प्रसादितानि च-कोपप्रसादनानीति द्वन्द्वस्तानि च सरन्-चिन्तयन् रागमोहितमतिः अवश आत्मन इति गम्यते, कर्मवशं-कर्मणः पारतव्यं गतो यः स तथा पाठान्तरे कर्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः स कर्म-18 वशवेगनडितः, 'अवइक्खइ'त्ति अवेक्षते-निरीक्षते स्म मार्गतः-पृष्ठतोऽवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियंति ॥१६॥ सबीडं, सलज्जमित्यर्थः। 'मच्चुगलस्थल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको शाखा शनैः २ 'उविहइ'त्ति उद्विजहाति-ऊ, क्षिपति, 'तहेव सणियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org