SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रार्थित एव यद्यय अत्रार्थे 'छलिपश्चाद्भागमनवानि शरीरावयवविशेषात् 'विगयसत्थं ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्षः शैलक इति, 'ओवयंतंति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितो-हतो यः स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तबलिं'ति उत्क्षिप्तः-ऊर्द्ध आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलिः-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता | 'पंजलि'त्ति प्रकृताञ्जलिः प्रकृष्टतोषवती 'एवमेवेत्यादि निगमनं 'आसाय'ति प्राप्तानाश्रयति भजते-अप्राप्तान् प्राथेयतेऋद्धिमन्तं याचते स्पृहयति-अप्रार्थित एव यद्ययं श्रीमान् भोगान् मे ददाति तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः, अत्रार्थे 'छलि गाहा-छलितो-व्यंसितोऽनथे प्राप्तः 'अवकासन' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो' निरवकासः पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थों गतःखस्थान प्राप्तोऽविघ्नेन-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुवादो, दाष्टोन्तिकस्वेवं-यस्मादेवं तस्मात् 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकावण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवितव्यमिति, 'भोगे' गाहा चारित्रं प्रतिपद्यापि भोगानवकाअन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत् , इतरे तु तरन्ति ज़िनपालितवत् समुद्रमिति ॥२॥ शेषं मूत्रसिद्धं । इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातार:-"जह रयणदीवदेवी तह एत्थं अविरई महापावा।। जह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥१॥जह तेहिं भीएहिं दिट्ठो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति | तहेव धम्मकहं ॥२॥जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तो चिय नित्थारो सेलगजक्खाओ नन्नत्तो ॥३॥ १ यथा रत्नदीपदेवी तथात्राविरतिर्महापापा । यथा लाभार्थिनी वणिजौ तथा सुखकामा इह जीवाः ॥१॥ यथा ताभ्यां भीताभ्यां दृष्ट आघातमण्डले पुरुषः ।। संसारदुःखभीताः पश्यन्ति तथैव धर्मकथकं ॥ २॥ यथा तेन ताभ्यां कथिता दुःखानां घोरं कारणं देवी । तत एव शेलकयक्षात् निस्तारो नान्यस्मात् ॥३॥ पक्षण परित्यक्तभोगान्तानुवादो, दातानस्पृह इत्यर्थ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy