SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. तह धम्मकही भवाण साहए दिट्ठअविरइसहायो । सयलदुहहेउभूओ विसया विरयंति जीवाणं ॥ ४॥ सत्ताणं दहत्ताण सरणं चरणं जिणिंदपबत्तं । आणंदरूवनिहाणसाहणं तहय देसेइ ॥५ ॥ जह तेसि तरियबो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निवाणगमो तहा एत्थं ॥६॥ जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ । सावयसहस्सपउरंमि। सायरे पाविओ निहणं ॥ ७ ॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे । निवडइ अपारसंसारसायरे दारुणसरूवे ॥ ८॥ जह देवीए अक्खोहो पत्तो सट्ठाण जीवियसुहाई । तह चरणडिओ साहू अक्खोहो जाइ निवाणं ॥९॥ नवमज्ञाताध्ययनविवरणं समाप्तमिति ॥ ९ माक|न्दीज्ञाते जिनपालितजिनर| क्षितवृत्तं सू.८५-८४ ॥१६९॥ १ तथा धर्मकथको भव्येभ्यः कथयेत् दृष्टमविरतिखभावम् । सकलदुःखहेतुभूतं विषयेभ्यो विरमयन्ति जीवान् ॥ ४ ॥ सत्त्वाना दुःखार्तानां शरणं चरणं जिनेन्द्र-1 प्रज्ञप्तं । आनन्दरूपनिर्वाणसाधनं तथैव दर्शयति ॥ ५॥ यथा ताभ्यां तरणीयो रुद्रः समुद्रस्तथैव संसारः । यथा तयोः खगृहगमनं निर्वाणगमनं तथाऽत्र ॥६॥ यथा शैलकपृष्ठात् भ्रष्टो देवीमोहितमतिकः । श्वापदसहस्रप्रचुरे सागरे प्राप्तो निधनम् ॥ ७॥ तथाऽविरल्या नटितश्चरणच्युतो दुःखश्वापदाकीण । निपतत्यपारस| सारसागरे दारुणखरूपे ॥ ८॥ यथा देव्याऽक्षोभः प्राप्तः खस्थानं जीवितसुखानि च। तथा चरणस्थितः साधुरक्षोभो याति निर्वाणम् ॥७॥ ॥१६॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy