SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अथ दशमज्ञातविवरणम् । तुं अथ दशमं वित्रियते, तस्य चायं पूर्वेण सह सम्बन्धः-अनन्तराध्ययनेऽविरतिवशवय॑वशवर्तिनोरनर्थेतरावुक्ती, इह गुणहानिवृद्धिलक्षणावनार्थी प्रमाद्यप्रमादिनोरभिधीयेते इत्येवंसम्बद्धमिदम् जति णं भंते ! समणेणं० णवमस्स णायज्झयणस्स अयमढे पण्णत्ते दसमस्स के अ४०?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहण्णं भंते ! जीवा वटुंति वा हायन्ति वा १, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयाणंतरं च णं ततिआचंदे बितियाचंदं पणिहाय हीणतराएवण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चाउद्दसिचंदं पणिहाय नहे वण्णेणं जाव नहे मंडलेणं, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पवइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ णढे खंतीए Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy