SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म जाव णडे बंभचेरवासेणं, से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए १०चन्द्रकथाङ्गम्. वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचंदं पणिहाय अहिययराए वण्णेणं ज्ञाता० जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्डेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं क्षान्त्या॥१७०॥ पणिहाय पडिपुण्णं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो! जाव पवतिए समाणे अहिए दिवृद्धिखंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु हानिभ्यां जीवगुणएएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वटुंति वा हायंति वा, एवं । वृद्धिहानी खलु जंबू! समणेणं भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ८९) स. ८९ दसमं णायज्झयणं समत्तं ॥१०॥ सर्व सुगमम् , नवरं जीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशलेनावस्थितपरिमाणखात् वर्द्धन्ते गुणैः हीयन्ते च तैरेव । अनन्तरनिर्देशखेन हानिमेव तावदाह-से जहे'त्यादि, 'पणिहाए'त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालसाक्षणेन 'सौम्यतया' सुखदर्शनीयतया 'स्निग्धतया' अरूक्षतया 'कान्त्या' कमनीयतया 'दीया' दीपनेन वस्तुप्रकाशनेने-18॥१७॥ सत्यर्थः 'जुत्तीय'त्ति युक्त्या आकाशसंयोगेन, खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन, 'छायया जलादौ प्रतिबिम्बलक्षणया शोभया वा 'प्रभया' उद्गमनसमये यद् द्युतिस्फुरणं तया 'ओयाए'त्ति ओजसा दाहापनय Jain Education International For Personal & Private Use Only WWW.jalnelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy