________________
ज्ञाताधर्मकथाङ्गम्.
॥१७५॥
प्पिया! इमं उदगरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियघरिए सुबुद्धियस्स एतमह्र पडिसुणेति २ तं उद्गरयणं गिण्हाति २ जितसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असण ४ आसाएमाणे जाव विहरह, जिमियभत्तत्तराययावि य णं जाव परमसुइभूए तंसि उद्गरयणे जायविम्हए ते बहवे राईसर जाव एवं व०-अहो णं देवाणु ! इमे उदगरयणे अच्छे जाव सबिंदियगायपल्हायणिजे तते णं बहवे राईसर जाव एवं व०तहेव णं सामी ! जणं तुम्भे वदह जाव एवं चेव पल्हायणिजे, तते णं जितसत्तू राया पाणियपरियं सद्दावेति २ एवं व-एस णं तुन्भे देवा! उदगरयणे कओ आसादिते?, तते णं से पाणियघरिए जितसत्तुं एवं वदासी-एस णं सामी ! मए उद्गरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुवुद्धिं अमचं सद्दावेति २ एवं व०-अहो णं सुबुद्धी केणं कारणेणं अहं तव अणिढे ५ जेणं तुम मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि?,तए णं तुमे देवा! उदगरयणे कओ उवलद्धे ?, तते णं सुबुद्धी जितसत्तुं एवं व०-एस णं सामी! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व०-केणं कारणेणं सुबुद्धी! एस से फरिहोदए ?, तते णं सुबुद्धी जितसत्तुं एवं व०-एवं खलु सामी ! तुम्हे तया मम एवमातिक्खमाणस्स ४ एतमढें नो सहहह तते णं मम इमेयारूवे अब्भत्थिते ६ अहो णं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु ममं जियसत्तुस्स
|१२उदकज्ञाते परि
खोदक सू. १९१ सुबु
द्धिकृतो जितशत्रोबर्बोधः सू.
॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org