________________
सुबुद्धिस्स इमेयारूवे अन्भत्थिए ५ समुप्पजित्था-अहो णं जितसत्तू संते तच्चे तहिए अवितहे सन्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रणो संताणं तचागं तहियाणं अवितहाणं सन्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्टयाए एयमÉ उवाइणावेत्तए, एवं संपेहेति २ पञ्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकालसमयंसि पविरलमणुस्संसि णिसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २तं फरिहोदगं गेण्हावेति २ नवएसु घडएसु गालावेति २ नवएस घडएसु पक्खिवावेति २ लंछियमुदिते करावेति २ सत्तरत्तं परिवसावेति २ दोचंपि नवएसु घडएसु गालावेति नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ लंछियमुहिते कारवेति २ सत्तरत्तं परिवसावेति २ तचंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतराय विपरिवसावेमाणे २ सत्त २ रातिदिया विपरिवसावेति,तते णं से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उद्गरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेते ४ आसायणिजे जाव सव्विंदियगायपल्हायणिज्जे, तते णं सुबुद्धी अमचे जेणेव से उद्गरयणे तेणेव उवा० २ करयलंसि आसादेति २ तं उद्गरयणं वण्णणं उववेयं ४ आसायणिज्जे जाव सबिंदियगायपल्हायणिइजं जाणित्ता हहतुढे बहहिं उद्गसंभारणिज्जेहिं संभारेति २ जितसत्तस्स रणो पाणियपरियं सहावेति २ एवं व०-तुमं च णं देवाणु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org