________________
हाताधर्म
थाङ्गम्.
॥१७४॥
|१२ उदकज्ञाते परि. खोदकं सू. ९१ सुबुद्धिकृतो जितशत्रोबोधः सू.
Feeeeeeeeeeeeee
परियाणई तुसिणीए संचिट्ठइ, तए णं से जितसत्तू अण्णदा कदाई पहाए आसखंधवरगते महया भडचडगरहआसवाहणियाए निजायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ । तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंधेणं अभिभूते समाणे सएणं उत्तरिजगेणं आसगं पिहेइ, एगतं अवक्कमति, ते बहवे ईसर जाव पभितिओ एवं वदासी-अहो णं देवाणुप्पिया इमे फरिहोदए ! अमगुण्णे वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अमणामतराए चेव, तए णं ते बहवे राईसरपभिड जाव एवं व०-तहेव णं तं सामी! जणं तुब्भे एवं वयह, अहोणं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा णामए अहिमडे इ वा जाव अमणामतराए चेव, तए णं से जियसत्तू सुबुद्धिं अमचं एवं वदासीअहो णं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेच, तए णं सुवुद्धी अमच्चे जाव तुसिणीए संचिट्टइ, तए णं से जियसत्तू राया सुबुद्धि अमचं दोचंपि तचंपि एवं व०-अहो णं तं चेव, तए णं से सुबुद्धी अमच्चे जियसत्तुणा रन्ना दोचंपि तचंपि एवं बुत्ते समाणे एवं व०-नो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केइ विम्हए, एवं खलु सामी ! सुब्भिसद्दावि पोग्गला दुब्भिसद्दत्ताए परिणमंति, तं चेव जाव पओगवीससापरिणयावि य णं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तु सुबुद्धि एवं चेव, मा णं तुम देवाणु० ! अप्पाणं च परं च तदुभयं वा बहूहि य असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुप्पाएमाणे विहराहि, तते णं
IS
॥१७४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org