________________
रनो संताणं जाव सन्भूताणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एतमढे उवाइणावेत्तए, एवं संपेहेमि २ तं चेव जाव पाणियपरियं सद्दावेमि २ एवं वदामि-तुमं णं देवाणु०! उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एतमढे नो सद्दहति ३ असद्दहमाणे ३ अभितरवाणिजे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदगसंहारणिज्जेहिं दवेहिं संभारेह तेऽवि तहेव संभारेंति २ जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिज्जं जाव सविंदियगायपल्हायणिजं जाणित्ता सुबुद्धिं अमचं सहावेति २ एवं व०-सुबुद्धी! एए णं तुमे संता तच्चा जाव सन्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एए णं सामी ! मए संता जाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धि एवं व०-तं इच्छामि णं देवाणु० ! तव अंतिए जिणवयणं निसामेत्तए, तते णं सुबुद्धी जितसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्म परिकहेइ, तमाइक्खत्ति जहा जीवा बझंति जाव पंच अणुव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा णिसम्म हट्ट. सुबुद्धिं अमचं एवं व०-सद्दहामि णं देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुन्भे वयह, तं इच्छामि णं तव अंतिए पंचाणुवइयं सत्तसिक्खावइयं जाव उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवा! मा पडि
For Personal & Private Use Only
www.jainelibrary.org
Jan Educon International