SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१७६॥ |१२उदकज्ञाते परिखोदकं सू, | ९१ सुबुद्धिकृतो जितशत्रोबर्बोधः सू. बंधं०, तए णं से जियसत्तू सुवुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तेणं कालेणं २थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जं णवरं जियसत्तुं आपुच्छामि जाव पश्चयामि, अहासुहं देवा!,ततेणं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०२ एवं व०-एवं खलु सामी! मए थेराणं अंतिए धम्मे निसन्ते सेविय धम्मे इच्छियपडिच्छिए ३, तए णं अहं सामी! संसारभउविग्गे भीए जाव इच्छामि णं तुम्भेहिं अन्भणुन्नाए स० जाव पवइत्तए, तते णं जितसत्तू सुबुद्धिं एवं व०-अच्छासु ताव देवाणु०! कतिवयातिं वासाइं उरालातिं जाव भुंजमाणा ततो पच्छा एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पवइस्सामो, तते णं सुवुद्धी जितसत्तुस्स एयमé पडिसुणेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पचणुब्भवमाणस्स दुवालस वासाइं वीतिकंताई तेणं कालेणं २ थेरागमणं तते णं जितसत्तू धम्मं सोचा एवं जं नवरं देवा० ! सुबुद्धि आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तए णं तुम्भं जाव पचयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०२ सुबुद्धिं सद्दावेति २ एवं वयासी-एवं खलु मए थेराणं जाव पवजामि, तुमं णं किं करेसि ?, तते णं सुबुद्धी जितसत्तुं एवं व०-जाव के. अन्ने आहारे वा जाव पबयामि, तं जति णं देवा० जाव पचयह गच्छह णं देवाणु०! जेट्टपुत्तं च कुटुंबे ठावेहि २सीयं दुरुहित्ताणं ममं अंतिए सीया ॥१७६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy