________________
जाव पाउन्भवेति, तते णं सुबुद्धीए सीया जाव पाउन्भवइ, तते णं जितसत्तू कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुम्भे देवा!अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव. पवतिए। तते णं जितसत्तू एक्कारस अंगाई अहिजति बहूणि वासाणि परियाओ मासियाए सिद्धे, तते णं सुबुद्धी एक्कारस अंगाई अ० बहणि वासाणि जाव सिद्धे । एवं खलु जंबू! समणेणं भगवया महावीरेणं बारसमस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं ९२)॥१२॥ बारसमं नाअज्झयणं समत्तं ॥
सर्व सुगम नवरं 'फरिहोदए'त्ति परिखायाः-खातवलयस्योदकं परिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् ॥ एवं परिखोदकं चाभूदित्येवं, चः समुच्चये इति, 'मेये'त्यादि, अत्र मेदाप्रभृतीनां पटलेन-समूहेन 'पोचडं' विलीनं मृतकानां
यथा वा द्विपदादीनां कडेवरैः संछन्नं यत्तत्तथा, अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमात्रं सद्यत् कुथितं-ईषत्दुर्गन्धमि-16 त्यर्थः तथा विनष्टं-उच्छूनखादिविकारवत् “किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादिभक्षणाद्वीभत्सतां गतं सबहु-18 रभिगन्धं-तीव्रतरदुष्टगन्धं तत्तथा 'सुब्भिसद्दावित्ति शुभशब्दाअपि, 'दुन्भिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससाप|रिणय'त्ति प्रयोगेण-जीवव्यापारेण विश्रसया च-खभावेन परिणताः-अवस्थान्तरमापन्ना ये ते तथा 'आसखंधवरगए'त्ति अश्व एव स्कन्धः-पुद्गलप्रचयरूपो वर:-प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपिं स्कन्ध इति व्यपदिष्टमिति, 'असन्भावुन्भावणाहिं'ति असतां भावानां-वस्तूनां वस्तुधाणां वा या उद्भावना-उत्क्षेपणानि तास्तथा ताभिर्मिथ्या
यत्तत्तथा, अह्याकतिपयकृमिवत् बताए'त्ति दुष्ट
आसखंध
Jain Education
For Personal & Private Use Only
nervor