________________
ज्ञाताधर्मकथाङ्गम्.
॥१७७॥
खाभिनिवेशेन च-विपर्यासाभिमानेन व्युद्ग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्न मतिं व्युत्पन्नं कुर्वन् । १२उदक'संते'इत्यादि सतो-विद्यमानान् 'तचे'ति तत्त्वरूपानदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान्-सत्यान् , एतदेव व्यति- ज्ञाते परिरेकेणोच्यते-अवितथान् न वितथानित्यर्थः, किमुक्तं भवति ?-सद्भूतान् सता प्रकारेण भूतान्-यातान् सद्भूतान् एकार्था वैते खोदके सू. शब्दाः, 'अभिगमणट्टयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमहति एवं(त)-पुद्गलानामपरापरपरिणामलक्षणमर्थ | ९१ सुबु'उवाइणावित्तए'त्ति उपादापयितुं ग्राहयितुमित्यर्थः, 'अंतरावणाउ'त्ति परिखोदकमार्गान्तरालवर्त्तिनो हट्टात् कुम्भका
द्धिकृतो रसम्बन्धिन इत्यर्थः, 'सज्जखा'ति सद्यो भस्म, 'अच्छे'त्यादि, अच्छं-निर्मलं, पथ्यं-आरोग्यकरं जात्यं-प्रधानमिति
जितशत्रो
| बाँधः सू. भावः, तनुकं-लघु सुजरमिति हृदयं, "उदगसंभारणिजेहिंति उदकवासकैः-वालकमुस्तादिभिः संभारयति-संभृतं करोति । इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः-"मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो विगुणा । फरिहोदगंव गुणिणो हवंति वरगुरुपसायाओ॥१॥"त्ति [ मिथ्याखमोहितमनसः पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखोदकमिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥१॥] द्वादशज्ञातविवरणं समाप्तम् ॥
॥१७७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org