SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भीमादिविशेषणविशिष्ट विनिर्मचन्तं वसारुधिरपूयमांसमलैमेलिना 'पोच्चड'त्ति विलीना च तनुः-शरीरं यस्य स तथा तं. उमासनक विशालवक्षसं च प्रतीते, 'पेच्छंत'त्ति प्रेक्ष्यमाणा-दृश्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कधूरा कृत्तिश्च-चर्मेति सा तथा सैव निवसनं-परिधानं यस्य स तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसवियं ति उच्छृतं-ऊर्तीकृतं बाय गलं येन स तथा तं, ताभिश्च तथाविधाभिः खरपरुषा-अतिकर्कशाः अस्निग्धाः-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेतIS खात् अनिष्टा-अभिलाषाविषयभूताः अशुभाः स्वरूपेण अप्रियाः अप्रीतिकरखेन अकान्ताश्च विस्वरत्वेन या वाचस्तामिः प्रस्तान् कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स, पुनस्तत्तालपिशाचरूपं 'एज्जमाणति नावं प्रत्यागच्छत् पश्यन्ति 'सम-8 तुरंगेमाणे ति आश्लिष्यन्तः, स्कन्दः-कार्तिकेयः रुद्र:-प्रतीतः शिवो-महादेवः वैश्रमणो-यक्षनायकः नागो-भवनपति| विशेषः भूतयक्षा-व्यन्तरभेदाः आर्या-प्रशान्ता प्रसन्नरूपा दुगों-कोहक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति,अर्हन्त्रकवर्जानामियमितिकर्तव्यतोक्ता, अधुनाहनकस्य तामाह-'तए ण'मित्यादि, अपत्थियपत्थिय'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति यः स तथा तदामत्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामत्रणं हे अप्रस्थितप्रस्थित !, यावत्करणात् 'दुरंततलक्खणे'ति दुरन्तानि-दुष्टपर्यन्तानि प्रान्तानि-अपसदानि लक्षणानि यस्य स तथा तस्यामत्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असमग्रा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे Jain Education International For Personal & Private Use Only Magainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy