SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१३८॥ वायुनिष्ठरो-निर्भरः खरपरुषः-अत्यन्तकर्कशः शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं-चक्रं नासिकापुटं यस्य तथा मझ्यध्यतं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाभ्यां वा-मस्तकावयवविशेषाभ्यां उद्भटं- यने चन्द्रविकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ-कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि । च्छायनृपविकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'त्ति शङ्खचन्तौ च शङ्खयोः-अक्षिप्रत्यासन्नावयव विशेषयोः संलग्नौ-सम्ब-18 स्यागमः द्धावित्येके, लम्बमानौ च-प्रलम्बौ चलितौ-चलन्तौ कौँ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य सS अरहन्नकतथा तं, भृकुटि:-कोपकृतो भ्रूविकारः सैव तडिद्-विद्युद्यस्मिंस्तत्तथा तथाविधं पाठान्तरेण भृकुटितं-कृतभृकुटि ललाटं यस्य स 3|| वृत्तं च सू. तथा तं, नरशिरोमालया परिणद्धं-वेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्धं-परिणहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः सरीसृपविशेषैः सुबद्धः परिकरः-सन्नाहो येन स तथा तं, 'अवहोलंत'त्ति अवघोलयन्तो डोलायमानाः 'फुप्फुयायंत'त्ति फुत्कुर्वन्तो ये सर्पाः वृश्चिका गोधाः उन्दुरा नकुलाः सरटाश्च तैर्विरचिता विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं, भोगःफणः स क्रूरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसौ च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारभृगालौ लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं 'घुघुयंत'त्ति |॥१३८॥ घूत्कारशब्दं कुर्वाणो यो घूकः-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं| शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासं घण्टारवेण dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy