________________
सशजिह्व'मिति फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्य विशेषस्तच्च बहिणतापितमिह ब्राह्यं तत्साधर्म्य चेह जिलाया वर्णदीप्तिदीर्घवादिभिरिति, लम्बोष्ठं प्रतीतं धवलाभिर्वृत्ताभिरंश्लिष्टाभिर्विशरारुखेन तीक्ष्णाभिः स्थिराभिः निश्चलखेन पीनाभिरुपचितवन अटिलाभित्र कक्रतचा दंष्ट्रामिस्वगृढ़-व्याप्तं कदनं यस्य स तथा तं, विकोशितस-अपनीतकोशकस्य निराक्स्पखेत्यर्थः धारासोः-धाराप्रधानखायोर्ययुगलं-द्वितयं तेन समसदृश्यौ अत्यन्ततुल्ये तनुके-प्रतले चञ्चल-क्मुिक्तस्थैर्य यथा भवत्यविश्राममित्वों कलन्यौ-सातिलौल्यात् लालाविमुश्चन्त्यौरसलोले-भक्ष्यस्सलम्पटे चपले-चञ्चले फुस्फुरायमाणे-प्रकम्प्रे निलालिते-मुखात्रिकाशिते अग्रजिहे-अग्रभूते जिहे जिहाने इत्यर्थो येन स तथा तं 'अवच्छिय'ति प्रसारितमित्वेके, अन्ये तु यकारस्थालुप्सत्वात् 'अवयच्छियं प्रसारितमुखत्वेन दृश्यमानमित्याहु, 'महलं ति महत् विकृतं बीभत्सं लालाभिः प्रमलत रक्तं च तालु-काकुन्दं यस्य स तथा तं लथा हिङ्गुलकेन-वर्णकद्र व्यविशेषेण समर्भ कन्दरलक्षणं विलंपस स तथा तमिक 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादअनगिरि-कृष्णवर्णपर्वत विशेषं तथाऽग्निज्वाला उद्गिर क्दनं यस स तथा तं, अथवा 'अव|च्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले'त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणबदनपदस विशेषणं कार्यपस तमित्येवरूपश्च ॥ वाक्यशेषो द्रष्टव्यः, तथा अनिवाला उद्विरद्वदनं यस्य स तथा तं, 'आऊसिय'ति सङ्कचितं पदक्षचम-जलाकर्षणकोशस्तवत
'उइत्ति अफ्कृष्टौ अक्कर्षवन्तौ सङ्कचित्तौ गण्डदेशौ क्स्य स तथा तं, अन्ये वाहुः-आमूषितानि-सङ्घटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस स तथा तं, चीना इखा 'चिवड'ति चिपटा-निम्ना वंका का भग्नेव भन्ना-अयोधनकुट्टितेवेत्यर्थो नासिका यस स तथा तं, रोषादामतो 'धमयत'चि प्रबलतमा मौतत्ति शब्दं कुर्वाणो मारतो
Jain Education
For Personal & Private Use Only
www.jainelibrary.org