SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मयस्य तत्तथा, उत्रासनक-भयंकरं विशालवक्षो-विस्तीणोरस्थलं विशालकुक्षि-विस्तीर्णोदरदेशं एवं प्रलम्क्कुक्षि 'पहसिय दमल्यध्यकथाङ्गम. पयलियपयडियगत्तति प्रहसितानि-हसितुमारब्धानि प्रचलितानि च स्वरूपात प्रवलिकानि वा-प्रजातक्लीकानि प्रपति- यने चन्द्र तानि च-प्रकर्षेण श्लथीभूतानि मात्राणि यत्र तत्तथा, वाचनान्तरे 'विगयभुग्गभुमयपहसियफ्यलियपयडियफुलिंगख- च्छायनृप॥१३७॥ जोयदित्तचक्खुरामं ति पाठः, तत्र विकृते मन्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गक्त् खद्योतकवच दीक्ष-16 स्यागमः वथुरागश्च यस्य तत्तथा, 'पणचमाण'मित्यादि विशेषणपश्चकं प्रवीतं, 'नीलुप्पले त्यादौ गक्लं-महिपशङ्गं अक्सी-मालव- अरहन्नककदेशप्रसिद्धो धान्यविशेषः, 'खुरहारं ति क्षुरस्येव धारा यस्य स तथा तमसिं-खङ्ग, क्षुरो ह्यतितीक्ष्णधारो मवत्यन्यथा केशा-8 वृत्तं च सू. नाममुण्डनादिति क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिकाः, स्त्रार्हवकर्जा यत् कुर्वन्ति | तद्दयितुमुक्तमेक पिशाचस्वरूपं सविशेष तेषां तदर्शनं चानुक्दनिदमाह-तए णमित्यादि, ततस्ते अहनकवर्जाः सांपात्रिकाः पिशाचरूपं वाक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युफ्याचितशतान्युपयाचितवन्तस्तिष्ठन्तीति | समुदायार्थः, अथवा 'तए पति 'अरहन्नगवजा इत्यादि गमान्तरं 'आगासदेवयाओ नचंति' इतोऽनन्तरं द्रष्टव्यम् , अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते चैवम्-'अभिमुहं आवयमाणं पासंति, तए पंते अरहन्नमवजा नाका वाणियगा भीया' इत्यादि, तत्र 'तालपिसायं'ति तालवृक्षाकारोऽतिदीर्घलेन पिशाचः तालपिशाचः तं, विशेषणद्वयं प्रानिक, का फुसिति स्फुटितम् -अबन्धखेन विकीर्ण शिर इति-शिरोजातकात् केशा यस स तथा तं अमरनिकरवत् वरमाषराशिवत् महिपञ्च कालको क स तथा तं, भृतमेघवर्ण तथैव, सूर्पमिव-धान्यशोधकभाजनविशेषवत् नखा यस स सूर्पनखः कं, 'फाल ॥१३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy