________________
गर्भे भवाः गभेजाः-नौमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका-भाण्डपतयः, एतेषां द्वन्द्वः, 'वावरिंसुत्ति व्याप३ तवन्तः स्वखव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् । | पूर्णमुखीं पुण्यमुखीं वा तथैव बन्धनेभ्यो विसर्जयन्ति-मुश्चन्ति, पवनबलसमाहता-वातसामर्थ्यप्रेरिताः 'ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थ महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगा:-प्रवाहवेगास्तैः सक्षुभ्यन्ती २-प्रेर्यमाणा समुद्र प्रतीति ऊर्मयो-महाकल्लोला तरङ्गा-हखकल्लोलास्तेषां मालाः-समूहाः तत्सहस्राणि 'समतिच्छमाणि'त्ति समतिक्रामन्ती 'ओगाढ'त्ति प्रविष्टा, 'तालजंघ'मित्यादि तालो-वृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालवजङ्ग्रे यस्य तत्तथा, दिवंगयाहिं बाहाहिं'ति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसगमहिसकालगं'ति मपी-कञ्जलं मूषकः-उन्दुरविशेषः अथवा मपीप्रधाना मूषा-ताम्रादिधा| तुप्रतापनभाजनं मषीमूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवणं'ति जलभृतमेघवर्णमित्यर्थः, तथा लम्बोष्ट 'निग्गयग्गदंत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गतामा दन्ता यस्य तत्तथा, 'निल्लालियजमलजुयलजीहं'ति निर्लालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिहयोर्येन तत्तथा 'आऊसियवयणगंडदेसं'ति आऊसियत्ति-प्रविष्टौ वदने गण्डदेशी-कपोलभागौ यस्य तत्तथा 'चीणचिपिडनासिय'ति चीना-इखा चिपिटा च| निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमयं ति विकृते-विकारवत्यौ भुग्ने भन्ने इत्यर्थः, पाठान्तरेण 'भुग्गभग्गे' अतीव वक्र ध्रुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुरागं'ति खद्योतका-ज्योतिरिङ्गणाः तद्दीप्तश्चक्षूरागो-लोचनरक्तवं
dan Education International
For Personal & Private Use Only
www.jainelibrary.org