SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म- हे भ्रातः! हे मातुल ! हे भागिनेय! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भेत्ति भवतां भवखिति गम्यते, समयध्यकथाङ्गम्. पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान् , अनघवं-निर्दृषणतया समग्रवम्-अहीनधनपरिवारतया, निजकं गृहं 'हवंति यने चन्द्र शीघ्रमागतान् पश्याम इतिहखा-इत्यभिधाय 'सोमाहिति निर्विकारखात् 'निद्धाहिं ति सस्नेहखात् 'दीहाहिति दूरं यावद-1 च्छायनृप॥१३६॥ वलोकनात् 'सप्पिवासाहिति सपिपासाभिः पुनदर्शनाकासावतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिं'ति प्रप्लुताभिः अश्रुजला-1 स्यागमः द्राभिः 'समाणिएसुत्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दनस्य दईरेण-चपेटाप्रकारेण पश्चाङ्गुलितलेषु हस्त- अरहन्नककेष्वित्यर्थः, "अणुक्खित्तंसी'ति अनूत्क्षिप्ते-पश्चादुत्पाटिते धूप पूजितेषु समुद्रवातेषु नौसयात्रिकप्रक्रियया समुद्राधिपदेवपा-13 वृत्तं च सू. देषु वा 'संसारियासु वलयबाहासु'त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु-ऊर्तीकृतेषु सितेषु ध्वजाग्रेषु-पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषुजयावहेषु सर्वशकुनेषु-वायसादिषु गृहीतेषु राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षभितमहासमुद्ररवभूतमिव तदात्मकमिव तं | प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाह'त्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स इत्यर्थः, तदेवाह-सर्वेपामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि-सर्वविघ्नाः, 'जुत्तोत्ति युक्तः 'पुष्यो नक्षत्रविशेषः चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह-"अपि द्वादशमे चन्द्रे, पुष्यः सो र्थसाधन" इति, मागधेन तदुपन्यस्त, विजयो मुहूर्तस्त्रिंशतो मुहर्तानां मध्यात् , अयं देशकालः-एष प्रस्तावो गमनखेति | S|गम्यते 'वक्के उदाहिए'त्ति वाक्ये उदाहते हृष्टतुष्टाः कर्णधारो-निर्यामकः कुक्षिधारा-नौपार्श्वनियुक्तकाः आवेल्लकवाहकादयः ॥१३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy