SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मोक्खा चंदच्छायं अंगरागं एवं क्दासी- एवं खलु सामी ! अम्हे इहेब वंशए नवरीए अरहापा क्खा बहवे संजन्तगा णावावाणियमा परिवसामो तते णं अम्हे अन्नया कथाई गणिमं च ४ तब अहीणमतिरितं जाव कुंभमस्स रनो जवणेमो, तते पं से कुंभए मल्लीए विदेहरायवरकमाए तं दिवं कुंडलजुयलं पिणद्धेति २ पडिविसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिट्ठे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते जं चंदच्छा ते अरहनमपामोक्खे सकारेति सम्मायेति २ पडिक्सज्जेति तले णं चंदच्छाए वाणिगणिहासे दूतं सहावेति जाव जइबिय णं सा सयं रज्जसुका, तते णं ते दूते हट्ठे जाव पहारेत्थ नमणाए २ ( सूत्र ७०) 'संजत्ताणावावाणियगा' सङ्गतः यात्रा - देशान्तरगमनं संयात्रा तत्त्रधावा नौवाणिजकाः - पोतवणिजः संगात्रानौवाणिजकाः 'अरहण्णगे समणोवासमे आदि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकथाप्यभूत्, 'गणिमं चेत्यादि, मणिमं - नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, घरिमं यत्तुलाधृतं सत् व्यवहियते, मेयंयत्सेतिकापल्यादिना मीयते, परिच्छेद्यं यद् गुणतः परिच्छेद्यते - परीक्ष्यते वस्त्रमण्यादि, 'समियरस य'त्ति कणिकायाश्र 'ओसहाणं' ति त्रिकटुकादीनां 'सज्जाण य'त्ति पध्यानामाहारविशेषाणां अथवा ओषधानां - एकद्रव्यरूपाणां भेषजानां - द्रव्यसंयोगरूपाणां आवरणानां - अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अज्जे 'त्यादि, आर्य ! - हे पितामह ! तात ! - हे पितः ! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy