SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथाङ्गम्. ॥१३५॥ दमल्यध्ययने चन्द्रच्छायनृपस्यागमः अरहन्नक वृत्तं च सू संकामेति २सगडी. जोएंति २ जेणेव मिहिला तेणेव उवा २ मिहिलाए रायहाणीए बहिया अग्गुजाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महम्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुपविसंति २ जेणेव कुंभए तेणेव उवा०२ करयल० तं महत्वं दिवं कुंडलजुयलं उवणेति २ तते णं कुंभए तेसिं संजत्तगाणं जाव पखिच्छइ २ मल्ली विदेहवररायकन्न सद्दावेति २तं दिवं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसजेति, तते णं से कुंभए राया ते अरहानगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्सुकं वियरति २ रायमग्ममोगाढेइ आवासे वियरति पडिविसजेति, लते णं अरहन्नगसंजत्तगा जेणेक रायमम्बमोगाडे आचासे तेणेव उबागच्छंति भंडक्वहरणं करेंति २ पडिभंडं गेण्हति २ समडी भरेंति जेणेव बंभीरए पोयपट्टणे तेव २ पोतवहणं सजेति २ भंडं संकामेति दक्खिणाणु० जेणेव चंपा पोयडाणे तेणेव पोयं लंति २ सगडी० सजेंति २ तं गणिमं ४ सगडी० संकामेति २ जाक महत्थं पारडं दिवं च कुंडलजुयलं गेण्हति जेणेक चंदच्छाए अंगराया लेणेव उवा. तं महत्थं जाव उवणेति, सते णं चंदगछाए अंपराया तं दिवं महत्थं च कुंडलजुयलं पडिच्छति २ ते अरहन्नमपामोक्खे एवं वदासी-तुन्भे गं देवा! यहूणि मामागार जाव आहिंडह लवणसमुदं च अभिबखणं चोयवहणेहिं ओगाहेह गाहहतं अस्थियाई भेकेइ कहिंचि अच्छरए विद्यावे, तसे गं ते अरहमपा ॥१३५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy