SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ विमाणे सभाए सुहम्माए बढ़णं देवाणं मझगते महया सहेणं आतिक्खति ४ एवं खलु जंबूद्दीवरभारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सका केणति देवेण वा दाणवण वा णिग्गंथाओं पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणु ! सक्कस्स णो एयमद्वं सद्दहामि तते णं मम इमेयारूवे अन्भत्थिए ५ गच्छामि णं अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे ? दढधम्मे नो दढधम्मे ? सीलबयगुणे किं चालेति जाव परिचयति णो परिपच्चयतित्तिकट्ट, एवं संपेहेमि २ ओहिं पउंजामि २ देवाणु ! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उत्तरविउत्वियं ताए उकिटाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणु० उवसगं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जपणं सक्के देविंदे देवराया वदति सच्चे णं एसमढे तं दिटेणं देवाणुप्पियाणं इड्डी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु०! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो २ एवंकरणयाएत्तिकट्ठ पंजलिउडे पायवडिए एयमढे विणएणं भुज्जो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसिं पाउन्भूए तामेव पडिगए (सूत्रं ६९) तते णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं चाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयं लंबेंति २ सगडसागडं सज्जेति २तं गणिमं ४ सगडि. बराया बदलाममि णं एयम विगए (सूत्रं या दक्षिणा तं गणिमं । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy