________________
ज्ञाताधर्म
कथाङ्गम्.
॥१३॥
दमल्यध्ययने चन्द्रच्छायनृपस्यागमः अरहन्नकवृत्तं चसू.
याओ ववरोविज्जसि, तते णं से अरहन्नते समणोवासए तं देवं मणसा चेव एवं वदासी-अहं णं देवाणु! अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकट्ठ अभीए जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्मज्झाणोवगते विहरति, तए णं से दिवे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तचंपि एवं वदासीहं भो अरहन्नगा ! अदीणविमणमाणसे निच्चले निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिवे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तहतलाई जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा!. अप्पत्थियपत्थिया णो खलु कप्पति तव सीलवय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ०चालित्तए वा ताहे उवसंते जाव निचिन्ने तं पोयवहणं सणियं २ उवरिं जलस्स ठवेति २ तं दिवं पिसायरूवं पडिसाहरइ २ दिवं देवरूवं विउच्चइ २ अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहिते अरहन्नगं स० एवं वयासी-हं भो! अरहन्नगा ! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिसए
॥१३४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org